Om Prthvi Tvaya Dhrita Loka – in sanskrit with meaning – Asana Puja sloka

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ Om Prthvi Tvayaa Dhrtaa Lokaa Devi Tvam Vissnnunaa Dhrtaa | Tvam Ca Dhaaraya Maam Devi Pavitram Kuru Ca-[A]asanam || Meaning: 1: Om, O Prithivi Devi, by You are borne the entire Loka (World); And Devi, You […]

Read More

Gayatri Mantra for Pranayama in sanskrit with meaning – Pranayama Mantra

  ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ Om Bhuuh Om Bhuvah Om Svah Om Mahah Om Janah Om Tapah Om Satyam Om Tat-Savitur-Varennyam Bhargo Devasya Dhiimahi Dhiyo Yo Nah […]

Read More

Baby Om Asato Ma Sadgamaya – in sanskrit with meaning

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Asato Maa Sad-Gamaya | Tamaso Maa Jyotir-Gamaya | Mrtyor-Maa Amrtam Gamaya | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, (O Lord) Keep me not in the Unreality (of the bondage of the Phenomenal World), but […]

Read More

Kamakshi Stotram of Sri Adi Shankara – in sanskrit with meaning – Stotra on Devi Kamakshi

कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ Kalpa-Anokaha_Pusspa_Jaala_Vilasan-Niilaa-[A]lakaam Maatrkaam Kaantaam Kan.ja_Dale[a-Ii]kssannaam Kali_Mala_Pradhvamsiniim Kaalikaam | Kaan.cii_Nuupura_Haara_Daama_Subhagaam Kaan.cii_Purii_Naayikaam Kaamaakssiim Kari_Kumbha_Sannibha_Kucaam Vande Mahesha_Priyaam ||1|| Meaning: 1.1: (Salutations to Devi Kamakshi) Who is like the Flowers of the Wish-Fulfilling Tree (Kalpataru) Shining Brightly, with Dark locks of Hair, and seated as the […]

Read More

Dakshinamurthy Stotram – Vishwam Darpana Drishyamana – in sanskrit with meaning

मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥ Mauna-Vyaakhyaa Prakattita Para-Brahma-Tattvam Yuvaanam Varssisstthaam-Te Vasad Rssigannaih Aavrtam Brahma-Nisstthaih | Aacaarye[a-I]ndram Kara-Kalita Cin-Mudram-Aananda-Muurtim Sva-[A]atmaaraamam Mudita-Vadanam Dakssinnaamuurti-Miidde ||1|| Meaning: 1: (Salutations to Sri Dakshinamurthy) Whose Exposition through Profound Silence is Awakening the Knowledge of the Supreme Brahman in the […]

Read More

Om Sarve Bhavantu Sukhinah – in sanskrit with meaning

  ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Sarve Bhavantu Sukhinah Sarve Santu Nir-Aamayaah | Sarve Bhadraanni Pashyantu Maa Kashcid-Duhkha-Bhaag-Bhavet | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, May All become Happy, 2: May All be Free from Illness. 3: May […]

Read More

Popular baby names of 2016

  It’s that time of the year again. Where we look back at the time gone by and reminisce about the good and bad. But the thing with a new baby in house is that it’s only good memories and a great feeling of parenthood. Everyone who’s experienced parenthood know, the first question we get […]

Read More

Ramakrishna Aratrikam – Khandana Bhava Bandhana – in sanskrit with meaning

खण्डन_भव_बन्धन जग_वन्दन वन्दि तोमाय । निरञ्जन नररूपधर निर्गुण गुणमय ॥१॥ Khannddana-Bhava-Bandhana Jaga-Vandana Vandi Tomaaya | Niran.jana Nara-Ruupa-Dhara Nirgunna Gunnamaya ||1|| Meaning: 1.1: O Ramakrishna, You break the bondage of the Samsara (delusion of Worldly Existence), and You are revered by the whole World; I worship You, (Please break the bondage of my Worldy Life also), […]

Read More