Om Bhadram Karnebhih Shrnuyama Devah – in sanskrit with meaning – mantra from Upanishad

  ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः । व्यशेम देवहितं यदायूः । Om Bhadram Karnnebhih Shrnnuyaama Devaah | Bhadram Pashyema-Akssabhir-Yajatraah | Sthirair-Anggais-Tussttuvaamsas-Tanuubhih | Vyashema Devahitam Yad-Aayuh | Meaning: 1: Om, O Devas, May we Hear with our Ears what is Auspicious, 2: May we See with our Eyes what is Auspicious […]

Read More

Sarva Mangala Mangalye – Sloka in sanskrit with meaning

  सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ Sarva-Manggala-Maanggalye Shive Sarvaartha-Saadhike | Sharannye Trya[i-A]mbake Gauri Naaraayanni Namo[ah-A]stu Te || Meaning: 1: (Salutations to You O Narayani) Who is the Auspiciousness in All the Auspicious, Auspiciousness Herself, Complete with All the Auspicious Attributes, and Who fulfills All the Objectives of the Devotees […]

Read More

Om Prthvi Tvaya Dhrita Loka – in sanskrit with meaning – Asana Puja sloka

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ Om Prthvi Tvayaa Dhrtaa Lokaa Devi Tvam Vissnnunaa Dhrtaa | Tvam Ca Dhaaraya Maam Devi Pavitram Kuru Ca-[A]asanam || Meaning: 1: Om, O Prithivi Devi, by You are borne the entire Loka (World); And Devi, You […]

Read More

Gayatri Mantra for Pranayama in sanskrit with meaning – Pranayama Mantra

  ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ Om Bhuuh Om Bhuvah Om Svah Om Mahah Om Janah Om Tapah Om Satyam Om Tat-Savitur-Varennyam Bhargo Devasya Dhiimahi Dhiyo Yo Nah […]

Read More

Baby Om Asato Ma Sadgamaya – in sanskrit with meaning

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Asato Maa Sad-Gamaya | Tamaso Maa Jyotir-Gamaya | Mrtyor-Maa Amrtam Gamaya | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, (O Lord) Keep me not in the Unreality (of the bondage of the Phenomenal World), but […]

Read More

Kamakshi Stotram of Sri Adi Shankara – in sanskrit with meaning – Stotra on Devi Kamakshi

कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ Kalpa-Anokaha_Pusspa_Jaala_Vilasan-Niilaa-[A]lakaam Maatrkaam Kaantaam Kan.ja_Dale[a-Ii]kssannaam Kali_Mala_Pradhvamsiniim Kaalikaam | Kaan.cii_Nuupura_Haara_Daama_Subhagaam Kaan.cii_Purii_Naayikaam Kaamaakssiim Kari_Kumbha_Sannibha_Kucaam Vande Mahesha_Priyaam ||1|| Meaning: 1.1: (Salutations to Devi Kamakshi) Who is like the Flowers of the Wish-Fulfilling Tree (Kalpataru) Shining Brightly, with Dark locks of Hair, and seated as the […]

Read More

Dakshinamurthy Stotram – Vishwam Darpana Drishyamana – in sanskrit with meaning

मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥ Mauna-Vyaakhyaa Prakattita Para-Brahma-Tattvam Yuvaanam Varssisstthaam-Te Vasad Rssigannaih Aavrtam Brahma-Nisstthaih | Aacaarye[a-I]ndram Kara-Kalita Cin-Mudram-Aananda-Muurtim Sva-[A]atmaaraamam Mudita-Vadanam Dakssinnaamuurti-Miidde ||1|| Meaning: 1: (Salutations to Sri Dakshinamurthy) Whose Exposition through Profound Silence is Awakening the Knowledge of the Supreme Brahman in the […]

Read More

Om Sarve Bhavantu Sukhinah – in sanskrit with meaning

  ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Sarve Bhavantu Sukhinah Sarve Santu Nir-Aamayaah | Sarve Bhadraanni Pashyantu Maa Kashcid-Duhkha-Bhaag-Bhavet | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, May All become Happy, 2: May All be Free from Illness. 3: May […]

Read More