Om Prthvi Tvaya Dhrita Loka – in sanskrit with meaning – Asana Puja sloka

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ Om Prthvi Tvayaa Dhrtaa Lokaa Devi Tvam Vissnnunaa Dhrtaa | Tvam Ca Dhaaraya Maam Devi Pavitram Kuru Ca-[A]asanam || Meaning: 1: Om, O Prithivi Devi, by You are borne the entire Loka (World); And Devi, You […]

Read More

Gayatri Mantra for Pranayama in sanskrit with meaning – Pranayama Mantra

  ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ Om Bhuuh Om Bhuvah Om Svah Om Mahah Om Janah Om Tapah Om Satyam Om Tat-Savitur-Varennyam Bhargo Devasya Dhiimahi Dhiyo Yo Nah […]

Read More

Baby Om Asato Ma Sadgamaya – in sanskrit with meaning

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Asato Maa Sad-Gamaya | Tamaso Maa Jyotir-Gamaya | Mrtyor-Maa Amrtam Gamaya | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, (O Lord) Keep me not in the Unreality (of the bondage of the Phenomenal World), but […]

Read More

Kamakshi Stotram of Sri Adi Shankara – in sanskrit with meaning – Stotra on Devi Kamakshi

कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ Kalpa-Anokaha_Pusspa_Jaala_Vilasan-Niilaa-[A]lakaam Maatrkaam Kaantaam Kan.ja_Dale[a-Ii]kssannaam Kali_Mala_Pradhvamsiniim Kaalikaam | Kaan.cii_Nuupura_Haara_Daama_Subhagaam Kaan.cii_Purii_Naayikaam Kaamaakssiim Kari_Kumbha_Sannibha_Kucaam Vande Mahesha_Priyaam ||1|| Meaning: 1.1: (Salutations to Devi Kamakshi) Who is like the Flowers of the Wish-Fulfilling Tree (Kalpataru) Shining Brightly, with Dark locks of Hair, and seated as the […]

Read More

Dakshinamurthy Stotram – Vishwam Darpana Drishyamana – in sanskrit with meaning

मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥ Mauna-Vyaakhyaa Prakattita Para-Brahma-Tattvam Yuvaanam Varssisstthaam-Te Vasad Rssigannaih Aavrtam Brahma-Nisstthaih | Aacaarye[a-I]ndram Kara-Kalita Cin-Mudram-Aananda-Muurtim Sva-[A]atmaaraamam Mudita-Vadanam Dakssinnaamuurti-Miidde ||1|| Meaning: 1: (Salutations to Sri Dakshinamurthy) Whose Exposition through Profound Silence is Awakening the Knowledge of the Supreme Brahman in the […]

Read More

Om Sarve Bhavantu Sukhinah – in sanskrit with meaning

  ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Sarve Bhavantu Sukhinah Sarve Santu Nir-Aamayaah | Sarve Bhadraanni Pashyantu Maa Kashcid-Duhkha-Bhaag-Bhavet | Om Shaantih Shaantih Shaantih || Meaning: 1: Om, May All become Happy, 2: May All be Free from Illness. 3: May […]

Read More

Ramakrishna Aratrikam – Khandana Bhava Bandhana – in sanskrit with meaning

खण्डन_भव_बन्धन जग_वन्दन वन्दि तोमाय । निरञ्जन नररूपधर निर्गुण गुणमय ॥१॥ Khannddana-Bhava-Bandhana Jaga-Vandana Vandi Tomaaya | Niran.jana Nara-Ruupa-Dhara Nirgunna Gunnamaya ||1|| Meaning: 1.1: O Ramakrishna, You break the bondage of the Samsara (delusion of Worldly Existence), and You are revered by the whole World; I worship You, (Please break the bondage of my Worldy Life also), […]

Read More

Adya Stotram: Om Namah Adyayai – in sanskrit with meaning – Stotra on Adya Devi

ॐ नमः आद्यायै । शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स स्व विष्णुवल्लभः ॥१॥ Om Namah Aadyaayai | Shrnnu Vatsa Pravakssyaami Aadyaa Stotram Mahaa-Phalam | Yah Patthet Satatam Bhaktyaa Sa Sva Vissnnu-Vallabhah ||1|| Meaning: 1.1: Om, Reverential Salutations to Adya Maa, 1.2: Listen, O Child, I recite the Adya Stotram […]

Read More

Sri Durga Chalisa: In Hindi with meaning: Namo Namo Durge Sukha Karani

या देवी सर्वभुतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ Yaa Devii Sarvabhutessu Maatrruupenna Samsthitaa | Namastasyai Namastasyai Namastasyai Namo Namah || To that Devi, Who Abides in All Beings in the Form of Mother. Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again. नमो नमो दुर्गे सुख करनी […]

Read More

Sri Durga Chalisa: In Hindi with meaning: Namo Namo Durge Sukha Karani

या देवी सर्वभुतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ Yaa Devii Sarvabhutessu Maatrruupenna Samsthitaa | Namastasyai Namastasyai Namastasyai Namo Namah || To that Devi, Who Abides in All Beings in the Form of Mother. Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again. नमो नमो दुर्गे सुख करनी […]

Read More